B 174-16 Samayācāranirūpaṇa
Manuscript culture infobox
Filmed in: B 174/16
Title: Samayācāranirūpaṇa
Dimensions: 18.5 x 7 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1615
Remarks:
Reel No. B 174/16
Inventory No. 59909
Title Samayācāranirupaṇa
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1615
Manuscript Features
Excerpts
Beginning
atha samayācāraḥ ||
yathā śmaśānaṃ dṛṣṭvā pradakṣIṇaṃ kṛtvā praṇamed anena mantreṇa ||
ghodaṃṣṭre kathorākṣI kiṭhiśaṣu praṇādini |
gurūr ghoraravāsthale namaste citi vāsini ||
iti ||
raktavastrāṃ raktapūṣyāṃ striyaṃ vilokya tripurāṃ namaskurttād yathā mantraḥ || (fol. 1v1–3)
End
svagṛhe pūrṇam ācāro asyagrāme dadarddhakaḥ (!) |
paṭṭane pādam ācāro pathe śūdravd ācared || ||
kulaṃ pañcāśavarṇṇānāṃ tuṣitāḥ karakuṇḍalī ||
kulamātṛ bhved piṇḍaṃ tena vayaṃ carācaraṃ || || (fol. 2v1–3)
Colophon
|| iti divyavīrasādhakasya lakṣaṇaṃ || || || (fol. 2r6)
Microfilm Details
Reel No. B 174/16
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005