B 174-16 Samayācāranirūpaṇa

Template:IP

Manuscript culture infobox

Filmed in: B 174/16
Title: Samayācāranirūpaṇa
Dimensions: 18.5 x 7 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1615
Remarks:


Reel No. B 174/16

Inventory No. 59909

Title Samayācāranirupaṇa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1615

Manuscript Features

Excerpts

Beginning

atha samayācāraḥ ||

yathā śmaśānaṃ dṛṣṭvā pradakṣIṇaṃ kṛtvā praṇamed anena mantreṇa ||

ghodaṃṣṭre kathorākṣI kiṭhiśaṣu praṇādini |
gurūr ghoraravāsthale namaste citi vāsini ||

iti ||

raktavastrāṃ raktapūṣyāṃ striyaṃ vilokya tripurāṃ namaskurttād yathā mantraḥ || (fol. 1v1–3)

End

svagṛhe pūrṇam ācāro asyagrāme dadarddhakaḥ (!) |
paṭṭane pādam ācāro pathe śūdravd ācared ||    ||

kulaṃ pañcāśavarṇṇānāṃ tuṣitāḥ karakuṇḍalī ||
kulamātṛ bhved piṇḍaṃ tena vayaṃ carācaraṃ ||    || (fol. 2v1–3)

Colophon

|| iti divyavīrasādhakasya lakṣaṇaṃ ||    ||    || (fol. 2r6)

Microfilm Details

Reel No. B 174/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005